Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 80
________________ तृ० मात्रा मातृभ्याम् मातृभिः च० मात्रे मातृभ्याम् मातृभ्यः मातुः मातृभ्याम् मातृभ्यः मातुः मात्रोः मातृणाम् स० मातरि मात्रोः मातृषु सं० हे मातः ! हे मातरौ ! हे मातरः ! माशते दुहित-ननान्दृ वगैरे शहोना ३५ो थशे. (१२०) ऋकारान्त पुंलिङ्ग - 'नृ' शब्द [.. 49] (पितृवत्) प्र० द्वि० ना नरम् नरौ नरौ नन् त्रा الد لي لي नृभ्याम् नृभ्याम् नृभ्याम् नृभिः नृभ्यः नृभ्यः नृणाम्/नृणाम् ष० स० सं० नुः नरि हे न: ! हे नरौ ! हे नरः ! શદ-રૂપાવલી ___Jain Education International 2BOOPorate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128