Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 89
________________ पं० त्रिशद्भ्यः षष्टिभ्यः शतात् । Nत्रिंशताम् षष्टीनाम् शतस्य स० त्रिंशत्सु षष्टिषु शते त्रिंशत् प्रमाणे चत्वारिंशत् पञ्चाशत् विगैरे होन पो थशे. घष्टि प्रभारी सप्तति-अशीति-नवति ।। ३५ो थशे. * (१३५) - ધાતુ અને શબ્દોને પ્રત્યયો લાગવાથી બનતા અવ્યયો डेत्यर्थ हन्त - पा+तुम् = पातुम्. संबंधभूत हन्त - हत्वा = हृत्वा. सं भूत हन्त - आ+नी+य = आनीय. (उपसर्गसहित पात होय तो त्वा नो य थाय छे.) संबंधभूत हन्त - वि+जि+त्+य = विजित्य (હૃસ્વ સ્વરાન્ત ધાતુ હોય તો ય ની પૂર્વે – ઉમેરાય छ.) नीम अर्थमां - देव+वत् = देववत्. શબ્દ-રૂપાવલી ७७ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128