Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 106
________________ द्वि.पु. (१४) तङ्' धातु - १० मो गण परस्मैपद ( उपान्यवृद्धि) (131 ७२-भार) वर्तमानकाल [41. 13] स.व. वि.व. ५.व. प्र.पु. ताडयामि ताडयावः ताडयामः ताडयसि ताडयथः ताडयथ तृ.पु. ताडयति ताडयत: ताडयन्ति ह्यस्तन भूतकाल अताडयम् अताडयाव अताडयाम अताडयः अताडयतम् अताडयत तृ.पु. अताडयत् अताडयताम् अताडयन् विध्यर्थ काल ताडयेयम् ताडयेव ताडयेम ताडयः ताडयेतम् ताडयेत तृ.पु. ताडयेत् ताडयेताम् ताडयेयुः आज्ञार्थ काल प्र.पु. द्वि.पु. प्र.पु. द्वि.पु. م ताडयानि ताडयाव ताडयाम عن ताडय ताडयत ताडयतम् ताडयताम् तृ.पु. ताडयतु ताडयन्तु ધાતુ-રૂપાવલી - Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128