Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
(११) 'चिन्त्' धातु १० मो गण परस्मैपद -(वियार)
वर्तमानकाल [प. 11]
म.व. द्वि.प. .व. प्र.पु. चिन्तयामि चिन्तयावः चिन्तयामः द्वि.पु. चिन्तयसि चिन्तयथः चिन्तयथ तृ.पु. चिन्तयति चिन्तयतः चिन्तयन्ति
तृ.पु.
ह्यस्तन भूतकाल प्र.पु. अचिन्तयम् अचिन्तयाव अचिन्तयाम
अचिन्तयः अचिन्तयतम् अचिन्तयत अचिन्तयत् अचिन्तयताम् अचिन्तयन्
विध्यर्थ काल प्र.पु. चिन्तयेयम् चिन्तयेव चिन्तयेम द्वि.पु. चिन्तयेः चिन्तयेतम् चिन्तयेत तृ.पु. चिन्तयेत् चिन्तयेताम् चिन्तयेयुः
__ आज्ञार्थ काल
चिन्तयानि चिन्तयाव चिन्तयाम द्वि.पु. चिन्तय चिन्तयतम् चिन्तयत तृ.पु. चिन्तयतु . चिन्तयताम् चिन्तयन्तु धातु-३पापली
१
प्र.पु.
હલ
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9d6f23ba07f960cbc301d447786834152b5952ae51a496674640aebf9075272a.jpg)
Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128