SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (११) 'चिन्त्' धातु १० मो गण परस्मैपद -(वियार) वर्तमानकाल [प. 11] म.व. द्वि.प. .व. प्र.पु. चिन्तयामि चिन्तयावः चिन्तयामः द्वि.पु. चिन्तयसि चिन्तयथः चिन्तयथ तृ.पु. चिन्तयति चिन्तयतः चिन्तयन्ति तृ.पु. ह्यस्तन भूतकाल प्र.पु. अचिन्तयम् अचिन्तयाव अचिन्तयाम अचिन्तयः अचिन्तयतम् अचिन्तयत अचिन्तयत् अचिन्तयताम् अचिन्तयन् विध्यर्थ काल प्र.पु. चिन्तयेयम् चिन्तयेव चिन्तयेम द्वि.पु. चिन्तयेः चिन्तयेतम् चिन्तयेत तृ.पु. चिन्तयेत् चिन्तयेताम् चिन्तयेयुः __ आज्ञार्थ काल चिन्तयानि चिन्तयाव चिन्तयाम द्वि.पु. चिन्तय चिन्तयतम् चिन्तयत तृ.पु. चिन्तयतु . चिन्तयताम् चिन्तयन्तु धातु-३पापली १ प्र.पु. હલ Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy