________________
अर्थये
अर्थयते
प्र.पु.
आर्थये
(१२) अर्थ' धातु - १० मो गण आत्मनेपद - (प्रार्थना ४२वी)
वर्तमानकाल [. 29] मे.व. वि.व.
५.व. प्र.पु.
अर्थयावहे अर्थयामहे द्वि.पु. अर्थयसे अर्थयेथे अर्थयध्वे तृ.पु.
अर्थयेते अर्थयन्ते ह्यस्तन भूतकाल
आर्थयावहि आर्थयामहि द्वि.पु. आर्थयथाः आर्थयेथाम् । आर्थयध्वम् तृ.पु.. आर्थयत आर्थयेताम् आर्थयन्त
विध्यर्थ काल प्र.पु. अर्थयेय अर्थयेवहि अर्थयेमहि
अर्थयेथाः अर्थयेयाथाम् अर्थयेध्वम् तृ.पु. अर्थयेत अर्थयेयाताम् अर्थयेरन्
आज्ञार्थ काल प्र.पु. अर्थयै अर्थयावहै अर्थयामहै
अर्थयस्व अर्थयेथाम् अर्थयध्वम् तृ.पु. अर्थयताम् अर्थयेताम् अर्थयन्ताम् ૨
ધાતુ-રૂપાવલી
द्वि.पु.
द्वि.पु.
____Jain Education International 2BODForate & Personal Use Only
www.jainelibrary.org