Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 15
________________ द्वि० त्वाम्-त्वा तृ० त्वया तुभ्यम्-ते त्वद् तव - ते त्वयि च० पं० ष० स० प्र० द्वि० तृ० च० पं० ष० स० युष्मान्-वः युष्माभिः युष्मभ्यम्-वः युष्मद् युष्माकम्-वः युष्मासु (५) 'तद्' सर्वनाम - पुंलिङ्ग [41. 27] तौ तौ प्र० द्वि० सः तम् तेन तस्मै युवाम्-वाम् युवाभ्याम् युवाभ्याम् वाम् युवाभ्याम् युवयोः - वाम् युवयोः तद् तद् * ताभ्याम् ताभ्याम् ताभ्याम् तयोः עב तयोः F + Ï Ï तस्मात् तस्य तेषाम् तस्मिन् तेषु (६) 'तद्' सर्वनाम - नपुं. [41.27] ते तानि ते तानि तेभ्यः શબ્દ-રૂપાવલી Jain Education International 2560 Povate & Personal Use Only www.jainelibrary.org 3


Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128