Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
द्वि० त्वाम्-त्वा
तृ०
त्वया
तुभ्यम्-ते
त्वद्
तव - ते
त्वयि
च०
पं०
ष०
स०
प्र०
द्वि०
तृ०
च०
पं०
ष०
स०
युष्मान्-वः
युष्माभिः
युष्मभ्यम्-वः
युष्मद्
युष्माकम्-वः
युष्मासु
(५) 'तद्' सर्वनाम - पुंलिङ्ग [41. 27]
तौ
तौ
प्र०
द्वि०
सः
तम्
तेन
तस्मै
युवाम्-वाम्
युवाभ्याम्
युवाभ्याम् वाम्
युवाभ्याम्
युवयोः - वाम्
युवयोः
तद्
तद्
*
ताभ्याम्
ताभ्याम्
ताभ्याम्
तयोः
עב
तयोः
F + Ï Ï
तस्मात्
तस्य
तेषाम्
तस्मिन्
तेषु
(६) 'तद्' सर्वनाम - नपुं. [41.27]
ते
तानि
ते
तानि
तेभ्यः
શબ્દ-રૂપાવલી
Jain Education International 2560 Povate & Personal Use Only www.jainelibrary.org
3
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128