Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
सती:
(६६) कर्तरि वर्तमान कृदन्त ('अस्' धातु) सत्+ई = सती - स्त्रीलिङ्गः (नदीवत्)
[५. 40] प्र० सती सत्यौ
सत्यः द्वि० सतीम् सत्यौ
सत्या सतीभ्याम् सतीभिः च० सत्यै सतीभ्याम् सतीभ्यः
सत्याः सतीभ्याम् सतीभ्यः सत्याः सत्योः सतीनाम्
सत्याम् सत्योः सतीषु सं० हे सति ! हे सत्यौ ! हे सत्यः ! (६७) तवत् (क्तवतु) प्रत्ययान्त कर्तरिभूत कृदन्त - पुंलिङ्ग (नी+तवत्) 'नीतवत्' शब्द
[.. 45] प्र० नीतवान् नीतवन्तौ द्वि० नीतवन्तम् नीतवन्तौ नीतवतः तृ० नीतवता नीतवद्भ्याम् नीतवद्भिः च० नीतवते नीतवद्भ्याम् नीतवद्भ्यः (AGE-३पावली
30
नीतवन्तः
Jain Education International 2BODForate & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4938495c2e995d958b81c6abac40f3e3db50cebb19fa4ba87deff10a47eadd9a.jpg)
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128