Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
तृ० नीतवत्या नीतवतीभ्याम् । नीतवत्यै नीतवतीभ्याम्
नीतवत्याः नीतवतीभ्याम् ष० नीतवत्याः नीतवत्योः
नीतवत्याम् नीतवत्योः सं० हे नीतवति ! हे नीतवत्यौ !
नीतवतीभिः नीतवतीभ्यः नीतवतीभ्यः नीतवतीनाम् नीतवतीषु हे नीतवत्यः !
भव
भवते
(७०) 'भवत्' (भवतु) सर्वनाम - पुंलिङ्ग
(नीतवत्वत्) [५. 45] प्र० भवान्
भवन्तौ
भवन्तः भवन्तम् भवन्तौ
भवतः भवता भवद्भ्याम् भवद्भिः
भवद्भ्याम् भवद्भ्यः भवतः
भवद्भ्याम् भवद्भ्यः प० भवतः भवतोः स० भवति भवतोः
भवत्सु सं० हे भवन् ! हे भवन्तौ ! हे भवन्तः ! (७१) 'भवत्' (भवतु) सर्वनाम - नपुं.
(जगत्वत्) [41. 45] प्र० भवत्, द् भवती भवन्ति - શબ્દ-રૂપાવલી
___3c
भवताम्
-
Jain Education International 2000 pobrate & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d1f90f48f52ef955fed7d025487ee92461648bd3f3b0378fdb637bcac9ef3321.jpg)
Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128