Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 51
________________ तृ० नीतवत्या नीतवतीभ्याम् । नीतवत्यै नीतवतीभ्याम् नीतवत्याः नीतवतीभ्याम् ष० नीतवत्याः नीतवत्योः नीतवत्याम् नीतवत्योः सं० हे नीतवति ! हे नीतवत्यौ ! नीतवतीभिः नीतवतीभ्यः नीतवतीभ्यः नीतवतीनाम् नीतवतीषु हे नीतवत्यः ! भव भवते (७०) 'भवत्' (भवतु) सर्वनाम - पुंलिङ्ग (नीतवत्वत्) [५. 45] प्र० भवान् भवन्तौ भवन्तः भवन्तम् भवन्तौ भवतः भवता भवद्भ्याम् भवद्भिः भवद्भ्याम् भवद्भ्यः भवतः भवद्भ्याम् भवद्भ्यः प० भवतः भवतोः स० भवति भवतोः भवत्सु सं० हे भवन् ! हे भवन्तौ ! हे भवन्तः ! (७१) 'भवत्' (भवतु) सर्वनाम - नपुं. (जगत्वत्) [41. 45] प्र० भवत्, द् भवती भवन्ति - શબ્દ-રૂપાવલી ___3c भवताम् - Jain Education International 2000 pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128