Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 67
________________ महत्या: महतीभ्याम् । महतीभ्यः महत्याः महत्योः महतीनाम् स० महत्याम् महत्योः महतीषु सं० हे महति ! हे महत्यौ ! हे महत्यः ! (९७) 'मत्' प्रत्ययान्त - पुंलिङ्ग 'धेनुमत्' शब्द (नीतवत्वत्) [५. 46] प्र० धेनुमान् धेनुमन्तौ धेनुमन्तः द्वि० धेनुमन्तम् धेनुमन्तौ धेनुमतः धेनुमता धेनुमद्भ्याम् धेनुमद्भिः धेनुमते धेनुमद्भ्याम् धेनुमद्भ्यः धेनुमतः धेनुमद्भ्याम् धेनुमद्भ्यः ष० धेनुमतः धेनुमतोः धेनुमताम् स० धेनुमति धेनुमतोः सं० हे धेनुमन् ! हे धेनुमन्तौ ! हे धेनुमन्तः ! मे प्रभो 'वृक्षवत्' । ३५ो थशे. (९८) 'मत्' प्रत्ययान्त - नपुं. 'धेनुमत्' शब्द __ (जगत्वत्) [. 46] प्र० धेनुमत्, द् धेनुमती धेनुमन्ति શદ-રૂપાવલી al 2566 Foivate & Personal Use Only धेनुमत्सु પપ Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128