SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ महत्या: महतीभ्याम् । महतीभ्यः महत्याः महत्योः महतीनाम् स० महत्याम् महत्योः महतीषु सं० हे महति ! हे महत्यौ ! हे महत्यः ! (९७) 'मत्' प्रत्ययान्त - पुंलिङ्ग 'धेनुमत्' शब्द (नीतवत्वत्) [५. 46] प्र० धेनुमान् धेनुमन्तौ धेनुमन्तः द्वि० धेनुमन्तम् धेनुमन्तौ धेनुमतः धेनुमता धेनुमद्भ्याम् धेनुमद्भिः धेनुमते धेनुमद्भ्याम् धेनुमद्भ्यः धेनुमतः धेनुमद्भ्याम् धेनुमद्भ्यः ष० धेनुमतः धेनुमतोः धेनुमताम् स० धेनुमति धेनुमतोः सं० हे धेनुमन् ! हे धेनुमन्तौ ! हे धेनुमन्तः ! मे प्रभो 'वृक्षवत्' । ३५ो थशे. (९८) 'मत्' प्रत्ययान्त - नपुं. 'धेनुमत्' शब्द __ (जगत्वत्) [. 46] प्र० धेनुमत्, द् धेनुमती धेनुमन्ति શદ-રૂપાવલી al 2566 Foivate & Personal Use Only धेनुमत्सु પપ Jain Education International 2000 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy