SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ महतः स० महति महतोः महत्सु सं० हे महन् ! हे महान्तौ ! हे महान्तः ! (९५) 'महतुं' विशेषण - नपुं. 'महत्' शब्द [.. 46] प्र० महत्, द् महती महान्ति द्वि० महत्, द् महती महान्ति तृ० महता महद्भ्याम् महद्भिः च० महते महद्भ्याम् महद्भ्यः महद्भ्याम् महद्भ्यः महतः महतोः महताम् स० महति महतोः महत्सु सं० हे महत्, द् ! हे महती ! हे महान्ति ! (९६) 'महतृ' विशेषण - स्त्रीलिङ्ग 'महत्+ई' शब्द (नदीवत्) [५५. 46] प्र० महती महत्यौ महत्यः द्वि० महतीम् महत्यौ महतीः तृ० महत्या. महतीभ्याम् महतीभिः च० महत्यै महतीभ्यः ५४ શબ્દ-રૂપાવલી Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy