SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दि. (९३) 'ईयस्' प्रत्ययान्त - स्त्रीलिङ्ग 'पटीयस्+ई' शब्द (नदीवत्) [५. 46] प्र० पटीयसी पटीयस्यौ पटीयस्यः पटीयसीम् पटीयस्यौ पटीयसी: पटीयस्या पटीयसीभ्याम् पटीयसीभिः पटीयस्यै पटीयसीभ्याम् पटीयसीभ्यः पटीयस्याः पटीयसीभ्याम् पटीयसीभ्यः पटीयस्याः पटीयस्योः पटीयसीनाम् स० पटीयस्याम् पटीयस्योः पटीयसीषु सं० हे पटीयसि ! हे पटीयस्यौ ! हे पटीयस्यः ! (९४) 'महतृ' विशेषण - पुंलिङ्ग ‘महत्' शब्द (नीतवत्वत्) [. 46] प्र० महान् महान्तौ महान्तः महान्तम् महान्तौ महतः महता महद्भ्याम् महद्भिः च० महते महद्भ्याम् महद्भ्यः महतः महद्भ्याम् महद्भ्यः ष० महतः महतोः महताम् શ-રૂપાવલી Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy