________________
दि.
(९३) 'ईयस्' प्रत्ययान्त - स्त्रीलिङ्ग 'पटीयस्+ई' शब्द (नदीवत्) [५. 46] प्र० पटीयसी पटीयस्यौ पटीयस्यः
पटीयसीम् पटीयस्यौ पटीयसी: पटीयस्या पटीयसीभ्याम् पटीयसीभिः पटीयस्यै पटीयसीभ्याम् पटीयसीभ्यः पटीयस्याः पटीयसीभ्याम् पटीयसीभ्यः
पटीयस्याः पटीयस्योः पटीयसीनाम् स० पटीयस्याम् पटीयस्योः पटीयसीषु सं० हे पटीयसि ! हे पटीयस्यौ ! हे पटीयस्यः ! (९४) 'महतृ' विशेषण - पुंलिङ्ग ‘महत्' शब्द
(नीतवत्वत्) [. 46] प्र० महान् महान्तौ महान्तः
महान्तम् महान्तौ महतः महता
महद्भ्याम् महद्भिः च० महते महद्भ्याम् महद्भ्यः
महतः महद्भ्याम् महद्भ्यः ष० महतः महतोः
महताम् શ-રૂપાવલી
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org