________________
तृ० च० पं०
पटीयसा पटीयसे पटीयसः पटीयसः पटीयसि हे पटीयन् !
पटीयोभ्याम् पटीयोभ्याम् पटीयोभ्याम् पटीयसोः पटीयसोः हे पटीयांसौ !
पटीयोभिः पटीयोभ्यः पटीयोभ्यः पटीयसाम् पटीय:सु, पटीयम् हे पटीयांस:
सं०
(९२) 'ईयस्' प्रत्ययान्त - नपुं. 'पटीयस्' शब्द (पयस्वत्) [.. 46] प्र० पटीयः पटीयसी पटीयांसि द्वि० पटीयः पटीयसी पटीयांसि तृ० पटीयसा पटीयोभ्याम् पटीयोभिः च० पटीयसे पटीयोभ्याम् पटीयोभ्यः पं० पटीयसः पटीयोभ्याम् पटीयोभ्यः
पटीयसः पटीयसोः पटीयसाम् स० पटीयसि
पटीयसोः
पटीय:सु, पटीयस सं० हे पटीयः ! हे पटीयसी ! हे पटीयांसि !
प
AGE-३पापली
Jain Education International 2BODForate & Personal Use Only
www.jainelibrary.org