________________
द्वि० धेनुमत्, दू
तृ०
धेनुमता
धेनुमते
धेनुमतः
धेनुमतः
धेनुमतोः
धेनुमति
धेनुमतोः
हे धेनुमत् द् ! हे धेनुमती !
खे४ प्रमाणे 'वृक्षवत्' ना ३यो थशे.
च०
पं०
ष०
स०
सं०
प्र०
धेनुमती
द्वि० धेनुमतीम्
तृ०
धेनुमत्या
च०
धेनुमत्यै
पं०
ष०
स०
धेनुमती
धेनुमन्ति धेनुमद्भिः
धेनुमद्भ्याम्
धेनुमद्भ्याम् धेनुमद्भ्यः
(९९) 'मत्' प्रत्ययान्त - स्त्रीलिङ्ग 'धेनुमत् + ई' शब्द ( नदीवत् ) [ 41.46]
પછ
धेनुमद्भ्याम् धेनुमद्भ्यः
धेनुमताम्
धेनुमत्सु
हे धेनुमन्ति !
धेनुमत्यौ
धेनुमत्यः
धेनुमत्यौ धेनुमती:
धेनुमतीभ्याम् धेनुमतीभिः
धेनुमतीभ्याम् धेनुमतीभ्यः
धेनुमतीभ्याम् धेनुमतीभ्यः
धेनुमतीनाम्
धेनुमतीषु
શબ્દ-રૂપાવલી
धेनुमत्याः
धेनुमत्याः धेनुमत्योः
धेनुमत्याम्
धेनुमत्योः
Jain Education International 2560 Povate & Personal Use Only
www.jainelibrary.org