SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तृ० नीतवत्या नीतवतीभ्याम् । नीतवत्यै नीतवतीभ्याम् नीतवत्याः नीतवतीभ्याम् ष० नीतवत्याः नीतवत्योः नीतवत्याम् नीतवत्योः सं० हे नीतवति ! हे नीतवत्यौ ! नीतवतीभिः नीतवतीभ्यः नीतवतीभ्यः नीतवतीनाम् नीतवतीषु हे नीतवत्यः ! भव भवते (७०) 'भवत्' (भवतु) सर्वनाम - पुंलिङ्ग (नीतवत्वत्) [५. 45] प्र० भवान् भवन्तौ भवन्तः भवन्तम् भवन्तौ भवतः भवता भवद्भ्याम् भवद्भिः भवद्भ्याम् भवद्भ्यः भवतः भवद्भ्याम् भवद्भ्यः प० भवतः भवतोः स० भवति भवतोः भवत्सु सं० हे भवन् ! हे भवन्तौ ! हे भवन्तः ! (७१) 'भवत्' (भवतु) सर्वनाम - नपुं. (जगत्वत्) [41. 45] प्र० भवत्, द् भवती भवन्ति - શબ્દ-રૂપાવલી ___3c भवताम् - Jain Education International 2000 pobrate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy