Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
द्वि० तृ०
भवन्ति भवद्भिः
भवद्भ्यः
भवत्, द् भवती भवता भवद्भ्याम् भवते भवद्भ्याम् भवतः भवद्भ्याम् भवतः भवतोः भवति हे भवत्,द् ! हे भवती !
भवद्भ्यः
भवताम्
भवतोः
स० सं०
भवत्सु हे भवन्ति !
(७२) 'भवत्+ई' सर्वनाम - स्त्रीलिङ्ग
(नदीवत्) [4. 45]
भवत्यः
प्र० भवती द्वि० भवतीम्
भवत्या
भवत्यै पं० भवत्याः ष० भवत्याः स० भवत्याम् सं० हे भवति !
भवत्यौ भवत्यौ भवतीभ्याम् भवतीभ्याम् भवतीभ्याम् भवत्योः भवत्योः हे भवत्यौ !
भवती: भवतीभिः भवतीभ्यः भवतीभ्यः भवतीनाम् भवतीषु हे भवत्यः !
४०
શબ્દ-રૂપાવલી
Jain Education International 2500 Pobrate & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cb3bca7b5fa41ebe9027f95053ddbc48be9e41680484a612860048c0b40bd266.jpg)
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128