Book Title: Shabdarupavali
Author(s): Rushabhchandrasagar
Publisher: Purnanand Prakashan

View full book text
Previous | Next

Page 52
________________ द्वि० तृ० भवन्ति भवद्भिः भवद्भ्यः भवत्, द् भवती भवता भवद्भ्याम् भवते भवद्भ्याम् भवतः भवद्भ्याम् भवतः भवतोः भवति हे भवत्,द् ! हे भवती ! भवद्भ्यः भवताम् भवतोः स० सं० भवत्सु हे भवन्ति ! (७२) 'भवत्+ई' सर्वनाम - स्त्रीलिङ्ग (नदीवत्) [4. 45] भवत्यः प्र० भवती द्वि० भवतीम् भवत्या भवत्यै पं० भवत्याः ष० भवत्याः स० भवत्याम् सं० हे भवति ! भवत्यौ भवत्यौ भवतीभ्याम् भवतीभ्याम् भवतीभ्याम् भवत्योः भवत्योः हे भवत्यौ ! भवती: भवतीभिः भवतीभ्यः भवतीभ्यः भवतीनाम् भवतीषु हे भवत्यः ! ४० શબ્દ-રૂપાવલી Jain Education International 2500 Pobrate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128