SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ * कृदन्ता ये तु शब्दाश्च तद्धितान्ताः स्वरूपतः । वर्ण्येऽहं चित्रकाश्चित्ते सयत्नं साधयेत् सदा ||७|| * १३५ पातु हृत्वा विजित्यादि देववदव्ययं सदा । कः कं कादिष्वैनेवार्थे चित् चनापि प्रयोजयेत् ॥८॥ क्लीबैक - वचनं भूतं भावे भूते त्वकर्मतः । 'जितः कर्मणि भूते हि सृतः गत्यर्थ कर्तरि ॥९॥ क्लीबे भावे हि देवत्वं स्त्रियां च शुक्लता ननु । प्रवक्ष्याम्यथ शब्दास्तु लिङ्गत्रय-धरा वराः ॥ १० ॥ * गच्छत्स दीक्षमाणंच वर्तमाने तु कर्तरि । भावे प्रकाश्यमानं च गम्यमानं च कर्मणि ॥ ११ ॥ ७६ * अनैवार्थे - अनिश्चितार्थे इति कथनीयं भवत्कार्यं स्थातव्यं नीतवन्महत् । पैटीयश्च पॅटिष्ठञ्च शुक्ले तमं पैटौ तरं ॥ १२ ॥ धेनुमवृक्षवत्कर्तृ रूप - साधनिका कृते । शब्द-संग्रह एषः तु कृतो मुनिनयेन्दुना ॥१३॥ શ્લોક નં. ૧૧-૧૨-૧૩ માં શબ્દો નપુ પ્રથમ એ.વ.માં છે. ત્રણે લિંગ સૂચક શબ્દો નપું માં નિર્દેશ કરવાની પરિપાટી ગ્રંથકારોની છે. नहीं ५४ नं. भेटले ५४, ५, ६ . स्त्री. नपुं. न उभथी भगवा. X Jain Education International 2800 P0rate & Personal Use Only www.jainelibrary.org
SR No.004606
Book TitleShabdarupavali
Original Sutra AuthorN/A
AuthorRushabhchandrasagar
PublisherPurnanand Prakashan
Publication Year2005
Total Pages128
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Grammar
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy