Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 29
________________ विषयानुक्रमणी। : पृष्ठ .... २२ २२ २५ N 5 V . . - - श्लोकायाः विषयः . . ९-१२- आनद्धवाद्यविशेषाः" .... ........ १३-२१ नादोत्पत्तिः नांदभेदाश्च २२-४० वाग्गेयकारादिगायकभेदाः सलक्षणा:: ४१-४७ गीतगुणदोषविवेकः .... .... : ४८-४९ गीतप्रयोज्यानां खराणां नामानि.... . ५०-५१ आलापविभागः . .... . .... ५२-५६ शुद्धसङ्कीर्णादिभेदेन रागविभागः ... ५७-५९ रागसंख्यानिर्देशः ... . ... नृत्याध्याये प्रथमः पादः । १-७ नाव्यशालालक्षणम् ...... सभालक्षणम् १० . विद्वलक्षणम् कविलक्षणम् भटलक्षणम् गायकलक्षणम् . परिहासकलक्षणम् इतिहासज्ञलक्षणम् ज्योतिषलक्षणम् वैद्यलक्षणम् १८ पुराणिकलक्षणम् १९-२४ सभापतिलक्षणम् २५-२६ । 'नटविशेषः . २७ घर्चरिकः .... २८-३६ पात्रलक्षणम् . ३७-३९ पुष्पाजलिः... ४०-५४ पश्चतालोत्पत्त्यादिनिरूपणम् . नृत्याध्याये द्वितीयः पादः । १-२ . ३-१६ एकोत्तरशततालनामानि १७-७४ ताललक्षणानि .. . नृत्याध्याये तृतीयः पादः। १-५ चतुरस्रादितालविचारः... ६-३२ . दशविधतालप्रबन्धाः ... ७७७७७ MMMMMmmm. . .. .. :: ९ ::

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94