Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
नृत्याध्याये तृतीयः पादः। द्रुतादयः क्रमापत्र यतिः स्रोतोषहा मता। गोपुच्छा इति विज्ञेया द्रुतादीनां विपर्ययात् ॥८॥
.. अथ प्रस्तार अन्येऽपि सन्ति भूयिष्ठास्तालास्ते लक्ष्यवर्त्मनः। प्रसिद्धविधिरत्रैव शास्त्रेऽस्मिन्प्रतिपादितः॥ ८९ ॥ तथेति तक्रयार्थ तु(१) लघूपाया भवन्त्यमी। प्रस्तारसया नष्टं चोदिष्टं पातालकस्तथा ॥ ९॥ द्रुतमेहलघुमेरुशुरुमे सुतस्य च।.. .... मेह संयोगमेकच खण्डमस्तारकं तथा ॥ ९१ ॥ प्राचां चतुर्णा मेरूणां नष्टोदिष्टं पृथक् पृथक् । एकोनविंशतिरिति प्रेतिस्थानं बुवेऽधुना ॥९२॥
प्रस्तारो यथा-.. यस्याल्पमध्यमहतोऽधस्ताक्षेपं यनोपरि (१)। प्राग्ने वामपःस्थाप्यं संभवे महतो लिखेत् ॥ ९३ ।। अल्पानसंभवे तालपूरौं भूयोऽप्ययं विधिः। .... सर्वद्रुतावधिः कार्यः प्रस्तारोऽयं लघौ गुरौ ॥ ९४॥ प्लुतो व्यस्ते नन्यते च चाक्षराणि चतुर्विधम् (१)। संज्ञया तत्परिज्ञेयं लुतं लघुगुरुलुतम् ॥ ९५॥..... प्रत्येकं तु लुतादीनां भवेत्कार्यसपश्चकम् (१)। .
अनुद्रुतमर्षचन्द्रं व्यञ्जनं चारु नासिकम् ॥१६॥ . अव्यक्तं चेति पते पर्यायाख्यमनुद्रुते। ....... अर्धमात्रगुतं व्योम वलयं विन्दुके दुतम् ॥ ९७॥
भूयांसस्तालास्ते लक्ष्यम॑नि । इति सङ्गीतरनाकरे पाठो दृश्यते। २ प्रसिद्धिविधुरत्वेन शानेऽस्मिन्न प्रदर्शिताः । इति पाठः सङ्गीतरनाकरे। ३ तद्भेदप्रत्ययार्थे तु लघु इति पाठः सगीतरमाकरे। ४ प्रस्तारसये न° इति पाठः सङ्गीतरत्नाकरे। ५ प्रत्ययार्थ ब्रुवेश्चना इति सङ्गीतरमाकरपाठः। ६ 'न्यस्याल्पमाद्यान्महतोऽधस्ताच्छेषं यथोपरि' इति सङ्गीतरनाकरे। . प्रागूने वामसंस्थांस्तु संभवे इति सङ्गीतरनाकरे ।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94