Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 75
________________ नृत्याध्याये तृतीयः पादः । विक्षिप्ताया पकाया मातृका त्वरिताही . अमात्राणि इंषि) विज्ञेया कथितं नारदेन च ॥ ६९ ॥ सशब्दो का ज्ञेया सर्पिणी कामगाविनी । कृष्णा दक्षिणतः पातः पद्मिनी स्वादयोगता ॥ ७० ॥ विसर्पिका गहिर्याता विक्षिप्ता कुलजात्मिका । पताका श्रोर्ध्वगमना पतिता करपातना ॥ ७१ ॥ दक्षिणानामानि । ध्रुवका सर्पिणीचैव ताका परिवाध्यते । चतुर्मात्राका ज्ञेया वार्तिकेऽपि न योजयेत् ॥ ७२ ॥ शुक्कापतिले विसरिचित्रादिकान् हुलान् (?) 1 अनेनैव प्रकारेण कालमार्गक्रिया भवेत् ॥ ७३ ॥ अथ अङ्गानि । अनुतो द्रुतचैव लघुर्गुरुस्ततः परम् । सुतश्चेति क्रमेणैव तालाङ्गानि च पञ्चधा ॥ ७४ ॥ द्रुतस्य देवता शम्भुर्लयोचाद्रिपतेः सुता । गौरी च श्रीमपि गुरोः हुते ब्रह्मादयस्त्रयः ॥ ७५ ॥ अथ ग्रहाः । ग्रहाविधा समा नीतास्तथानामत इलपि (१) । तल्लक्षणं च पश्यामि नारदो ॥ ७६ ॥ किती खतीत ती खाता समः समग्रड्ः प्रोक्ताः पूर्वसूरिभिः ॥ ७७ ॥ अथ आतिः कथ्यते । • चतुरस्रस्तिमिवस्तालं संखामिषे तथा (१) । चतुर्विधो भवेत्तालस्तत्स्वरूपं निरूप्यते ॥ ७८ ॥ १ समो नीतस्तथा° इति शुद्धः पाठः स्यात् । देशे (लो. ७६) 'नीतः" इत्येव पाठदर्शनात् । शुद्धः पाठः स्यात् । २ नीतोऽतीते इति पाठः शुद्धः स्यात् । उ३ 'चतुरस्रस्तिन मिचस्तालः खण्डानिम्रथा' इति

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94