Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
नृत्याध्याये तृतीयः पादः ।
गगनिःशब्दलध्वेकद्वितीयं लगल हुतम् ।
नगलो द्वौ द्रुतं दीप्तं यगणो लचलः स्मृताः ॥ ४६ ॥ गुरवः सप्त विज्ञेयाः सरलानि च षोडशः । द्रुता विंशतिराख्यातास्तालो वाद्यगजाङ्कुशः ॥ ४७ ॥ (अथ) तालशब्दनिष्पत्तिः ।
तालशब्दस्य निष्पत्तिः प्रतिष्ठार्थेन धातुना । गीतं वाद्यं च नृत्यं च भाति ताले प्रतिष्ठितम् ॥ ४८ ॥ संयोगे च वियोगे च वर्तते च तयोर्द्वयोः । स्थापितोऽपि दश प्राणैः स कालस्तालसंज्ञिकः ॥ ४९ ॥ शिवशक्त्यात्मकं पुण्यं यशस्यं भुक्तिमुक्तिम् । दशप्राणात्मकं तालं यो जानाति स तत्त्ववित् ॥ ५० ॥ कालमार्गक्रियाङ्गानि गृहजातिकलालयाः । यतिप्रस्तारकं चैव तालप्राणा दश स्मृताः ॥ ५१ ॥ अथ काललक्षणम् ।
उपर्युपरि विन्यस्य पद्मपत्रशतं सकृत् । . स कालः सुविसंभेदातत्क्षणस्य कलं प्रति ॥ ५२ ॥ लवः क्षणैरष्टभिः स्यात्काष्ठा चाष्टलवात्मिका । अष्टकाष्ठा निमेषः स्यानिमेषैरष्टभिः कला ॥ ५३ ॥ ताभ्यां चैव चतुर्भागचतुर्भानामनुद्रुतः (१) 1 अनुद्रुताभ्यां बिन्दु विन्दुश्यां तु लघुर्भवेत् ॥ ५४ ॥ लघुद्वन्द्वं गुरुचैव त्रिलघु हुतमुच्यते । इतिमानगतिः प्रोक्ता तालज्ञैः पूर्वसूरिभिः ॥ ५५ ॥ अथ मार्गलक्षणम् ।
४३
दक्षिणो वार्तिकञ्चैव तथा चित्रविचित्रकः । तथा चित्रतरस्तु स्यादतिचित्रतरो मतः ॥ ५६ ॥

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94