Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
पनामावली निसुपार्यमत्र प्रका
प्राचीन संगीतजन्यानी इत्यंक शिता न ये प्रन्या मुद्रितास्तेषां नामानि नक्षत्रचितेन दर्शितानि ।
ग्रन्थकर्तुमामानि :
प्रथेनामानि
अनूपसंगीतविलासः
अभिनयमुकुरम् अभिनवभरतसारसंग्रहः अर्जुनभरतम् .. अष्टोत्तरशतताकलक्षणम् ।
आदिभरतम्
आनन्दसंजीवनम्
औमापत्यम्
कल्पतयः
गीतालङ्कारः
तालदशप्राणदीपिका
तालदीपिका
तालप्रस्थम्
तालप्रस्तारः
ताललक्षणम्
तालादिलक्षणम्
तालाभिनयलक्षणम्
ध्रुवपदटीका
नर्तननिर्णयः
नाददीपिका
नारदी शिक्षा
नृत्यरनावली
नृत्याध्यायः
पञ्चमखारसंहिता
*भरतनाट्यशास्त्रम्
परिशिष्ट २
भरतभाष्यम्
भरतलक्षणम्
भरतशास्त्रम्
भरताग्रसङ्गीतम्
भावमहः
...
मुम्मडिचिकभूपाल:
भरताचार्यकृतम् "
राजा मदबमाल:
उमापसिंग
गणेशदेवः
अनन्तनारायणः
गोविन्दः
डिप्पभूपालः
नन्दिकेश्वरः
नन्दिकेश्वरः
भावमहः
पुण्डरीक विट्ठलः भट्टाचार्यः
नारदः
नारदः भरतमुनिः
न्यायदेवः
गणपतिदेवसेनः
अशोकमनः
800
...
रघुनाथः
600
१००
...
...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94