Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 85
________________ प्रन्थनामानि भरतसारसङ्ग्रहः मतङ्गभरतम् मुक्तावलिप्रकाशिका मुरलीप्रकाशः मेलाधिकारलक्षणम् रागकौतूहले नृत्यप्रकरणम् रामचन्द्रोदयः रागतस्त्वविबोधः रागध्यानादिकथनाध्यायः रागनिरूपणम् रागप्रस्तारः * रागमजरी रागमाला राममाला रममाले पा रागरजाकरः रागलक्षणम् रागविचारः * रागविबोधः रागविवेकः रागादिखरनिर्णयः रुद्रडमरुभगसूत्रविवरणम् वीणावाद्यलक्षणम् वीरपराक्रमः. श्रुतिभास्करः षड्रागचन्द्रोदयः सप्ताङ्गलक्षणम् *सद्रागचन्द्रोदयः सङ्कीर्णरागाध्यायः सङ्गीतकल्पतरुः सङ्गीतचिन्तामणिः सङ्गीतदर्पणम् * सङ्गीतदर्पणम् सङ्गीतदामोदरः सङ्गीतदीपिका चन्द्रशेखरः लक्ष्मणभास्करः ... भावभट्टः रामकृष्णभट्टः विमल: श्रीनिवासः ग्रन्थकर्तृनामानि नारदः पुण्डरीक विट्ठलः पुडरीकविठ्ठलः क्षेमकरणः गन्धर्वराजः ... श्रीरामः सोमनाथः ... ... रघुनाथ दासप्रसादः ... वासुदेवः भीमदेवः ... ... ... ... पुण्डरीक विट्ठलः ... कमललोचनः हरिवल्लभः दामोदरः कम्भरः निम्बभूपालः

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94