________________
प्रन्थनामानि
भरतसारसङ्ग्रहः
मतङ्गभरतम् मुक्तावलिप्रकाशिका मुरलीप्रकाशः
मेलाधिकारलक्षणम्
रागकौतूहले नृत्यप्रकरणम् रामचन्द्रोदयः रागतस्त्वविबोधः
रागध्यानादिकथनाध्यायः
रागनिरूपणम्
रागप्रस्तारः
* रागमजरी
रागमाला
राममाला रममाले पा
रागरजाकरः
रागलक्षणम्
रागविचारः
* रागविबोधः
रागविवेकः
रागादिखरनिर्णयः रुद्रडमरुभगसूत्रविवरणम्
वीणावाद्यलक्षणम्
वीरपराक्रमः.
श्रुतिभास्करः
षड्रागचन्द्रोदयः
सप्ताङ्गलक्षणम्
*सद्रागचन्द्रोदयः
सङ्कीर्णरागाध्यायः
सङ्गीतकल्पतरुः
सङ्गीतचिन्तामणिः
सङ्गीतदर्पणम्
* सङ्गीतदर्पणम् सङ्गीतदामोदरः सङ्गीतदीपिका
चन्द्रशेखरः
लक्ष्मणभास्करः
...
भावभट्टः
रामकृष्णभट्टः
विमल:
श्रीनिवासः
ग्रन्थकर्तृनामानि
नारदः
पुण्डरीक विट्ठलः
पुडरीकविठ्ठलः
क्षेमकरणः
गन्धर्वराजः
...
श्रीरामः सोमनाथः
...
...
रघुनाथ दासप्रसादः
...
वासुदेवः भीमदेवः
...
...
...
...
पुण्डरीक विट्ठलः
...
कमललोचनः हरिवल्लभः
दामोदरः
कम्भरः
निम्बभूपालः