SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पनामावली निसुपार्यमत्र प्रका प्राचीन संगीतजन्यानी इत्यंक शिता न ये प्रन्या मुद्रितास्तेषां नामानि नक्षत्रचितेन दर्शितानि । ग्रन्थकर्तुमामानि : प्रथेनामानि अनूपसंगीतविलासः अभिनयमुकुरम् अभिनवभरतसारसंग्रहः अर्जुनभरतम् .. अष्टोत्तरशतताकलक्षणम् । आदिभरतम् आनन्दसंजीवनम् औमापत्यम् कल्पतयः गीतालङ्कारः तालदशप्राणदीपिका तालदीपिका तालप्रस्थम् तालप्रस्तारः ताललक्षणम् तालादिलक्षणम् तालाभिनयलक्षणम् ध्रुवपदटीका नर्तननिर्णयः नाददीपिका नारदी शिक्षा नृत्यरनावली नृत्याध्यायः पञ्चमखारसंहिता *भरतनाट्यशास्त्रम् परिशिष्ट २ भरतभाष्यम् भरतलक्षणम् भरतशास्त्रम् भरताग्रसङ्गीतम् भावमहः ... मुम्मडिचिकभूपाल: भरताचार्यकृतम् " राजा मदबमाल: उमापसिंग गणेशदेवः अनन्तनारायणः गोविन्दः डिप्पभूपालः नन्दिकेश्वरः नन्दिकेश्वरः भावमहः पुण्डरीक विट्ठलः भट्टाचार्यः नारदः नारदः भरतमुनिः न्यायदेवः गणपतिदेवसेनः अशोकमनः 800 ... रघुनाथः 600 १०० ... ...
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy