Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 83
________________ श्रुति सा श्रुतिनामानि १ ANM p २ ३ ९ १० xxxxx w 2000mm ११ १२ १३ १४ १५ १६ १७ १९ २० २१ परिशिष्टम् १ श्रुतीनां संख्यीनामशुद्ध विकृतस्वरशदर्शकवालिका 1 २२ सिद्धा प्रभावती कान्ता सुप्रभा शिक्षा दीप्तिमती उमा ल्हादी निर्विरी १८ शान्ता दिरा सर्पसहा क्षान्तिः | विभूतिः मालिनी चपला बाला शुद्धखरनामानि विकलिनी षड्जः शुद्धखरश्रुतिसंख्या ‚¿ ऋषभः त्रिंश्रुतिक: गान्धारः- द्विश्रुतिकः सर्वरत्ना पश्चमः चतुःश्रुतिकः हृदयोन्मलिनी धैवतः विसारिणी प्रसूना निषादः च्युतषड्जः चतुःश्रुतिकः अच्युतषड्जः विकृतखरनामानि विकृतर्षभः साधारणगान्धारः अन्तरगान्धारः च्युतमध्यमः मध्यमः चतुःश्रुतिकः अच्युतमध्यमः कैशिकनिषादः काकलीनिषादः त्रिश्रुतिकः द्विश्रुतिकः त्रिशुतिपश्चमः, कैशिकपश्चमो वा विकृतधैवतः 'विकृत स्वरगतश्रुतिसंख्या...: ..... त्रिश्रुतिकः चतुःश्रुति कः द्विश्रुतिकः चतुःश्रुतिकः त्रिश्रुतिकः चतुःश्रुतिकः द्विश्रुतिकः त्रिश्रुतिकः चतुःश्रुतिकः

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94