Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
नृत्याध्याय चतुर्थः पादः। समध्वनिसमायुक्तं श्रूयते पुत्रवर्धनम् । राज्याभिवृद्धिरतुलं रणे शत्रुपलायनम् ॥८॥ एकमेकं भिन्नरूपं ध्वनि यत्र. शृणोति यः। शिवनादे भवेद्याधिः शत्या दारिद्रमामुयात्॥९॥
(इति मृदङ्गलक्षणम् ।) अरेखा सारिणी चैव सम्पसारी ततः परम् ।। समगैकैष कैवालं हस्तसंयुक्तमेव च ॥१०॥ . अरेखा सम्पुटीयुक्ते पुरोदृष्टिमवेक्षते। सारिणी दक्षिणभुजे करौ खण्डयुतौ द्रुतौ ॥११॥ प्रसारिणी वामभुजे हस्ते हस्तकनिष्ठिके।.. अङ्गुली करणाभावे वेष्टितावन आन्यको ॥१२॥ समगैकेति विख्याता हस्तौ वामस्तने धृतो। . कैवालं दक्षिणकुचे लग्नौ बूचुकदर्शनम् ॥१३॥ चतुरं च कुवलं च धृतहस्तमनूरणम् । परिक्रमं च पते पासंयुतमतं विदुः ॥१४॥ चतुरं कमलं हस्तमुन्नतपार्श्वदक्षिणे । वामे पताकववृत्ता चलनं च कुवालकम् ॥ १५॥ कनिष्ठाङ्गुलिमुचेन वलये धृतहस्तकम् ।। समपादतलौ दृष्टिपार्वेकैककरो मतः॥१६॥ ससर्पफणिप न ऊन्तिलपुरो यदि। दक्षिणे कटिनृत्यं च करोति च मनूरणम् ॥१७॥ वामपार्श्वे तु वलयं हस्तं यत्र करोति सः। . तर्जन्यङ्गुष्टकं रन्ध्र परिक्रममुदीरितम् ॥१०॥ कुरुडायी चित्रतरं तथा चित्रकलीति च। घनरवं नागवन्धं चक्रनमरिका तथा ॥ १९॥ अतिचक्रभ्रमरी विधृतभ्रमरिका ततः।.. अष्टभ्रमरिकाण्येव नारदेन विचर्षिता ॥ २०॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94