Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
कुरुळायी हिमाम्यं तिनं क्षिपचार्थके। पारशिपिस अयोधगमनं १
शिरोमणम् । पनि कटिनमण विक्षेपं पाणै। ... वामस्कन्धं च हष्टिं च सायधिवकुली तथा ॥ २२ ॥ भ्रमण दक्षिणकटे (टी) पावं विक्षिप्य वामके वामस्कन्धे दृष्टि यमस्वं श्रमणं च तत् (१): २३ ॥ शिरोभ्रमणकै कृत्वा स्कन्धमध्ये निवेदयेत्। समष्टिः समातिन गवन्धं करालिम् ॥ २४॥ कट ऊवं भ्रमण कटेलमै तुचामकम् । वामपातुगमन चक्रब्रमरिका भवेत् ॥ २५॥ सदैव भ्रमणं योद्धस्तो दक्षिणकव्यपि (१)। ..... निवेश्य दक्षिणगतिरतिभ्रमरकं भवेत् ॥ २६ ॥ सर्वाङ्गनमण कूपत्सिमदृष्टिरपो द्वयोः। " मध्ये मध्ये च नटनं धृतनमरिका भवेत् ॥ २७ ॥ बोटावणी चिगुरुश्च समगात्रं यथाक्रमम् । वीरंगात्रं विषमकमषंगानं तथैव च ।। २८॥ वीरगानफणीवालं चिटिकोटवणिस्तथा। शिरांसि नबसमानि नारदस्य मतानि तु॥२९॥ उन्नतं च शिर कृखा धूविक्षेप वीक्षकैः।। उद्धृत्तौ च करी कृत्वा चलनं चोटवेणिकम् ॥ ३० ॥ वामहस्ते शिरःशाप्य (१) कावीक्षितो गतिः। मध्ये मध्ये च ममकं चिगुरु कथ्यते बुधैः ॥३१॥ तथैव दक्षिणे हस्ते स्थापयेच शिरो दश
मध्यमध्ये विरामं च समगानमिति स्मृतम् ॥ ३२॥ मलादनेलादीपुर नायक शुक्रितानि । मलार्वा के ले भाको छ ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94