Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
मोमकरन्दे।
हिमा का वर्क बीच गुरु जीर्णनम् ॥ १८ ॥ छुतत्रयं त्रिमात्रं च दी तालमयं तथा। अदुतखरूपं च तालेन्दुकलात्मकम् ॥ १९ ॥ दुतस्तु वलयाकारो लघुरूर्षशराकृतिः। गुरुर्वक्रधनुर्शयं मयं शिखरो गुरुः॥१०॥
पञ्चाङ्गानां स्वरूपादिकषितं पारदेन । इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्याध्याये तालयनिरूपणं नाम
तृतीयः पादः समाप्तः।
नृत्याध्याये चतुर्थः पादः। - अय मृदङ्गोत्पत्तिलक्षणमाहचन्द सुकुमारं च सुखं च मनोहरम। वकोटरवज्यं हि आनयेदेषवाकरः॥१॥ अष्टषष्टिभिरित्यत्र अङ्गुलीपर्वसंमितः। गणपेन्दगीमत्वं प्रमाणं प्राह यन्मुनिः ॥२॥ द्वात्रिंशत्सर्बसाये तुमध्ये तत्र नियोजयेत्। मृदाय मुखे द्वे च पर्व षोडश षोडश ॥३॥ शिवशक्तिमयो प्रोत्तौ चौंचक्रमनुष्यते (१)। दक्षिणे शिवसम्बन्धो वामे शतिसमन्वितः ॥४॥ स पदिशति (१) छन्दांसि तन्तबो बन्धनं ततः। ब्रह्मविष्णुमहेशानां बन्धनं अन्थिका भवेत् ॥५॥ .. समपादतले कृत्वा गृहीत्वा वादनं क्रमात् । नमस्कृत्य उभौ हस्तौ समवायं च कारयेत् ॥६॥ तद्धितोटयशब्देन पञ्चाङ्गुलि निवेदयेत् ।.. दक्षिणे चाङ्गुली द्वे च वामे करतलेन ॥७॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94