SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मोमकरन्दे। हिमा का वर्क बीच गुरु जीर्णनम् ॥ १८ ॥ छुतत्रयं त्रिमात्रं च दी तालमयं तथा। अदुतखरूपं च तालेन्दुकलात्मकम् ॥ १९ ॥ दुतस्तु वलयाकारो लघुरूर्षशराकृतिः। गुरुर्वक्रधनुर्शयं मयं शिखरो गुरुः॥१०॥ पञ्चाङ्गानां स्वरूपादिकषितं पारदेन । इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्याध्याये तालयनिरूपणं नाम तृतीयः पादः समाप्तः। नृत्याध्याये चतुर्थः पादः। - अय मृदङ्गोत्पत्तिलक्षणमाहचन्द सुकुमारं च सुखं च मनोहरम। वकोटरवज्यं हि आनयेदेषवाकरः॥१॥ अष्टषष्टिभिरित्यत्र अङ्गुलीपर्वसंमितः। गणपेन्दगीमत्वं प्रमाणं प्राह यन्मुनिः ॥२॥ द्वात्रिंशत्सर्बसाये तुमध्ये तत्र नियोजयेत्। मृदाय मुखे द्वे च पर्व षोडश षोडश ॥३॥ शिवशक्तिमयो प्रोत्तौ चौंचक्रमनुष्यते (१)। दक्षिणे शिवसम्बन्धो वामे शतिसमन्वितः ॥४॥ स पदिशति (१) छन्दांसि तन्तबो बन्धनं ततः। ब्रह्मविष्णुमहेशानां बन्धनं अन्थिका भवेत् ॥५॥ .. समपादतले कृत्वा गृहीत्वा वादनं क्रमात् । नमस्कृत्य उभौ हस्तौ समवायं च कारयेत् ॥६॥ तद्धितोटयशब्देन पञ्चाङ्गुलि निवेदयेत् ।.. दक्षिणे चाङ्गुली द्वे च वामे करतलेन ॥७॥
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy