Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 76
________________ ४६ सङ्गीतमकरन्दे । । तत्र यत्पुटः प्रोक्तम्चतुरखो मनीषिभिः । तथा चाचुपुटस्तित्रस्तथा भेदा भवन्ति च ॥७९॥ गुरुत्रयं समारभ्य द्विगुणं द्विगुणं क्रमात् । एवं पूर्वव्यतीते तु.खं(१)षधिकल्पना ॥८॥ ६।१२।२४।४८९६ इयं जाति कला ज्ञेया। चतुर्गुरुं समारभ्य द्विगुणं द्विगुणं क्रमात्। शतं चाष्टाविंशतिश्च चैवं षडिधकल्पना ॥ ८१॥ ४।८१६३।६।१२८॥ चतुरस्रजातिकला ज्ञेया। युग्मौ च मिश्रणान्मितालः प्रोक्तो विचक्षणैः। मितालमितिश्चैव नारदो मुनिरब्रवीत् ॥ ८२॥ विय (१) निवेश्य तालाङ्यथा तक्रियते बहु।' भङ्गिभिश्च सतालः स्यात्तत्सालः खण्डसंज्ञकः ॥ ८३॥ . चतुरस्त्रजातिमध्यस्था गुरुश्च गुरुवहुविधा जातास्तदा लैवतुरसजातीनां खण्डा विभागा भविष्यन्ति । तत्र तदा खण्डार्यताला इति ख्याता जायन्ते । एते सर्पजातिसामान्या इति वाच्या इत्यर्थः । अथ लयकालो ज्ञेयः। कालान्तरालवृत्तिर्याम्लकबिल्ववत् । कथितो नारदेनैव काललक्षणवेदिना ॥८४॥ धते मध्यार्घकालस्य मध्यकालखभावतः। विलम्बो दीर्घकालस्य त्रिकालस्विति निश्चितः ॥ ५॥ अयनार्धे यतिः सम्यकीर्तितो भरतादिभिः। एतन्मतं ममैवेति नारदो मुनिरब्रवीत् ॥ ८६ ॥ समश्रोतोवयतिर्गोपुच्छा चेति सा त्रिधा (१)। ... ऐकयोवलयो यस्य धृती सा स्यात्समाभिधा (१)॥८७॥ अस्मिन् पादे एकमक्षरं त्रुटितम् । २ मिश्रतालमितिं चैवं मर इति पाठः स्यात् । ३ अत्र आदर्शपुखके त्रीण्यक्षराणि लुप्तानि । तानि 'कपित्थ' इति भवेयुः। ४ °समा सोतोवहा य. तिर्गो० इति पाठः स्यात् । ५०एक एव लयो यस्या धृतः स्या इति पाठः स्यात् ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94