Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 74
________________ सङ्गीतमकरन्दे । षडवः कथितो मार्गस्तत्व रूपं निरूप्यते । एतदेव नारदस्य मतमिष्ट यथाक्रमेर २७॥ अष्टमात्रा कला क्षेचा मार्ग दक्षिणसंज्ञके। वार्तिकरस तु चतुर्मात्रा कला चित्रा द्विात्रिका ॥५८॥ द्रुता चित्रतरे तस्या लघुचित्रतरो मतः। अतिचित्रतरो मार्गकलाश्च द्रुतसंझिका(१)॥ ५९॥ मात्रालक्षणम्। लघ्वक्षराणां पलानां मानमुबारणे हि तत्। तत्प्रमाणं परिशेयं मार्गस्तालस्ततो बुधैः ।।६०॥ मार्गदेशीगतखेच तनाथस्य किया द्विधा । तद्विषं कथयिष्यामि नारदो मार्गलक्षणी (णम्)॥१॥ तत्र चौवाद निष्कामं बिशेपं च प्रवेशनम् । चतुर्विधं च कल्पेत निःशब्दः कथितो बुधैः ॥१२॥ शम्यतालो द्रुतव संनिपातस्तथा परन् । ..... सशब्देन च संयुको विशेष चतुर्विषः॥ १३ ॥ सर्वाङ्गुलिसमाक्षेप औपाद इति कीर्तितः। निष्कामोऽथ गतिस्तस्था अङ्गुलीनां प्रसारणम् ॥ १४॥ तर दक्षिणतः कालो विक्षेप इति कथ्यते। विवर्णनं च हस्तस्य प्रवेशोऽधोमुलस्य च ॥१५॥ तस्य हस्तनिपातस्तु शम्यतालस्तुपामतः। हस्तयोरुभयोर्यातौ संनिपातद्रुतौ स्वतौ ॥ २६ ॥ एतदष्टप्रकारास्तु मार्गभेदा विवक्षिताः। तत्रा(च)द्वित्रिचतुरकलासु प्रतियोगिता (नः) ॥ ६७॥ . अथ देशीक्रिया । ... देशीयोग्यं (ग्यान) प्रवक्ष्यामि व्यापारान् भुषकादिकान् । ध्रुवका सर्पिणी कृष्या पद्मिनी च विसर्विका ॥१८॥ षड्विधः कथि इति शुद्धः पाठः स्यात् । २ चावाप इति शुद्धः पाठः सात् । ३ °आ बाप इति शुद्धः पाठः स्यात् । .

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94