Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीताध्याये प्रथमः पादः। . जातिभिः श्रुतिमिग्वैव खरा ग्रामत्वमागताः। तत्तथैव भूत्यैष काव्यबन्धप्रतिष्ठिताः ॥ ८६ ।। खराः षडादपस्तत्र ग्रामोद्रो षडमध्यमौ । ..... केचिङ्गान्धारमण्याहुः स तु नेहोपलभ्यते।।८७॥ ससखेसवयोग्रामे चतुश च मूच्छेनाः। ....... तासानेकोनपश्चाशदित्येतत्खरमण्डलम् ॥ ८ ॥ भूलोकाजायते षड्डो भुवर्लोकातु मध्यमः। ... स्वर्गलोकातु गान्धारो नारदस्य मतं यथा ॥८९ ॥ . आया हुत्तस्मन्द्रा स्पाञ्जनी चोसरायता। चतुर्विघशुद्धषड्डौ पश्चमी मत्सरीकृता॥९०॥ .. अजकान्ता तु षष्ठी च ससमी ""रुगता। प्रतिपादितिथिषुः जाता मन्त्रास्तु संयुताः ॥९१ ॥ सनिघपमगरिसा ज्ञातव्याः सस मूछनाः। ... पडप्रामाभिता येता नारदेन विवक्षिताः॥१२॥
- मध्यसंवीरादिखरः। संवीरां हरिणाश्वा च स्यात्कलोपनतायता। शुद्धमध्या तथा चैव माईली पौरली तथा ॥ ९३ ॥ कृष्णप्रतिपदः सप्त तिथीषु ) जनिताः खराः। ताखरा (१) मध्यमग्रामे स्थापिता नारदेन च ॥ ९४ ॥ नन्दा विशाला मुमुखी चिता चित्रावती गुभा। आलापा चेति गान्धारग्रामे स्युः सप्त मूच्छेनाः ।।९५॥ कृष्णाष्टम्यादितिथयः खराः संप्स हितास्तथा।। गान्धारे स्थापितास्तेन नारदेन यथाक्रमम् ॥ ९६ ॥ सप्त खरास्तथा सप्त मूर्च्छना या प्रकीर्तिताः।
तानाचतुरशीतिस्तु ता एतस्मिन्निरूपिताः ॥ ९७ ॥ '.. खरायो प्रामाश्चतुर्दश' इति शुद्धः पाठः स्यात् । २ चतुर्थी शुद्धषड्जा च पच इति भरतनाट्यशास्त्रस्थः पाठः। ३ °अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुगता° इति भ. ना. पाठः।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94