Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
२९,
नृत्याध्याये प्रथमः पादः।
अथ वैद्यलक्षणम् । पाण्डश्वासकफातिसारविषजाः कर्मज्वरा भूतजाः
प्रेत्योद्रेककफोवा हिमभवा वातानशीतिः क्रमात्()। तिस्रो वैद्यकसंहितासु निपुणः शास्त्रेषु बोधात्मवान् दृष्टस्पृष्टविचित्ररोगहरणः सद्वैधधन्वन्तरिः ॥१७॥
अथ पुराणिकलक्षणम् । आलापोक्तिषु चातुर्य श्रुतिज्ञः सर्वशास्त्रवित् । पौराणिकः पुराणेषु कुशलः कथितो बुधैः ॥१८॥
अथ सभापतिलक्षणम् । अनेकशृङ्गारविचित्ररूपः ।
सर्वज्ञचातुर्यरसान्वितोऽसौ । सङ्गीतसाहित्यकलानुरक्तो
निर्मत्सरो वाक्मुगुणैरुपेतः ॥ १९॥ तद्वामपार्श्वेऽपि पुराणभट्टाः
तदक्षिणेऽमात्यपुरोहिताश्च । तत्पृष्ठभागेऽपि च कोषरक्षकः
समीपविद्वत्कविबान्धवैयुतः ॥ २०॥ ततः सुविधाबहुलक्षणान्वितः
कालप्रवीणो बहुजातकादिमत् (१)। ततो भिषग्दैवविदो समीपे . __संस्थापयेदक्षिणकोविदः क्रमात् ॥ २१ ॥ महीशवामे वरमश्रिमण्डलं . संस्थापयेत्सैन्यपति क्रमाच । पाचोभयोबन्दिभटप्रवीणा
शृङ्गारगानज्ञवरान्कवींश्च ॥ २२ ॥ १प्रवीणान् इति शुद्धः पाठः स्यात् ।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94