Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीतमकरन्दे । एकोत्तरशतताला उच्च्यन्ते । चंचरपुटश्चात्पुटः पितापुत्रकस्तथा। • सम्पद्वेष्टिक उद्धट्ट आदितालश्च दर्पणः ॥३॥ चरी सिंहलीलश्च कन्दर्पः सिंहविक्रमः। श्रीरङ्गो रतिलीलश्च रङ्गताला परिक्रमः॥ ४॥ हसलीलो वर्णभिन्नो राजचूडामणिस्तथा।। प्रत्यङ्गो गजलीलब त्रिमिनो वीरविक्रमः ॥५॥ रातो राजताल: सिंहविक्रीडिताया। धनमाली वर्णतालस्ततो राप्रदीपकः ॥ ६॥ हंसनादः सिंहनादो मल्लिकामोदसंज्ञक.। भवेच्छरभलीलबरजाभरण एव च ॥७॥ ततस्तुरङ्गाषिवल्ली स्यात्ततस्तु सिंहनन्दनः। . जयश्री विजयानन्दः प्रतितालो द्वितीयकः ॥८॥ मकरन्दः कीर्तितालो विजयो जयमङ्गलः। ' राजविद्याधरो मण्ठो जयतालः कुडलकः ॥९॥ ततो निःसारिणी क्रीडा मल्लतालच दीपकः । अनङ्गलीलो विषमो नान्दीतालो मुकुन्दकः॥१०॥ एकतालम कशालश्चतुस्तालच दोम्बुलिः। . भभको रायभवालस्तथैव लघुशेखरः ॥ ११ ॥ प्रतापशेखरमान्यो जगसम्पबतुर्मुखः।। सम्पच प्रतिमण्ठश्च तथा तालस्तृतीयकः ॥ १२॥ तमादुपरि विशेयो वसन्तललितो रतिः। करुणाख्यायितश्चैव पद्तालो वर्षमस्तथा ॥ १३ ॥ ततो वर्णपतिबैव रायनारायणस्तथा। मदनव विशेयः पार्वतीलोचमस्तथा ॥२४॥ ततो गारुगिताला स्वात्ततः श्रीनन्दनों जया। लीलाविलोकिलमान्यो ललिखमियमेव ॥१५॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94