Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 68
________________ * ३८ सीमकन्ये पूर्ण चतुष्टेन गुरुना लघुमा ऋणात् । तां लघुः खपडे सुरुद्वन्द्वं लघुः समे ॥ ५७ ॥ एको गुल कङ्काले विषमे भवेत् । चतुस्ताले गुरुः पूर्व ततो विन्दुत्रयं भवेत् ॥ १८ ॥ विरामान्त्यं लङ्घन्द्वं दोम्बुलीति प्रकीर्तितः । लघुमेव परं त्वन्ये कालबन्धनकाभिषे ॥ ५९ ॥ अभङ्गकालकर्तव्यं गुरुरेकं लघुघुतम् । रंगो बिन्दुयुसेव रायभङ्काल इष्यते ॥ ६० ॥ एकेन संविरामेण लघुना लघुशेखरः । प्रतापशेखरेऽत्यङ्गविरामान्तं द्रुतद्वयम् ॥ ६१ ॥ झगझम्पे गुरुस्त्वेको विरामान्त्यं द्रुतत्रयम् । चतुर्मुखाभिधे ताले जगणो रन्तरहुतम् (१) ॥ ६२ ॥ व्योमद्वयं विरामान्त्यं लघु झम्पे विधीयते । जगणो मगणो वापि प्रतिमण्ठे बुधैः स्मृतः ॥ ६३ ॥ तालज्ञैरयमेवान्यैर्झल्लकः परिकीर्तितः । तृतीयताले बिन्दुः स्याद्विरामान्त्यं द्रुतद्वयम् ॥ ६४ ॥ वसन्तताले कर्तव्या द्रुतद्वन्द्वं लघुर्गुरुः । ताले ललितसंज्ञे च द्रुतद्वन्द्वं लघुर्गुरुः ॥ ६५ ॥ रतिताले लघुः कार्यः सतस्त्वेको गुरुः स्मृतः । ताले करण इत्या ज्ञेयं विन्दुचतुष्टयम् ॥ ६६ ॥ षट्तालखंज्ञके ताले बिन्दुषद्धं निरन्तरम् । वर्षने विन्दुयुगलं ततः कार्यो गुरुः स्मृतः ॥ ६७ ॥ वर्णमण्ठाभिषे ताले लघुद्वन्द्वं नभसायम् । रायनारायणे बिन्दुद्वितयं जगणो गुरुः ॥ ६८ ॥ द्रुतद्वन्द्वं तचैको मद्ने परिकीर्तितः । पार्वतीलोचने ताले तद्रुतौ तगणः क्रमात् ॥ ६९ ॥ अथवा मगणो लश्च गुरुद्वन्द्वं द्रुतत्रयम् । गारगे कथ्यते प्राज्ञैर्विरामान्त्यं चतुर्हताः ॥ ७० ॥

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94