Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 69
________________ नृत्याध्याये तृतीयः पादः। श्रीनन्दनवताला स्थाजगणः प्लुत इत्यपि। जयके जगविय बिन्दयुग्मं लुतस्तथा ॥७॥ विन्दुर्लघु सुतव लीलाताले प्रकीर्तितः। बिलोके च लधुर्वक्रव्योमयुग्मं ततः सुतम् ॥ २॥ ललितप्रियताले खासगणोऽनन्तराल .. जनतामिषताले मायनेया पर गुरु॥७॥ विन्दुदयं विराम लसी रामवर्षने ।. उत्सवः कचिमार्कयो सुने बर ७४ ॥ एवं प्रकारः कषितो नारदेन महात्मना। -. इति श्रीनारदकतौ सङ्गीतमकरन्दे नृत्याध्याये एकोत्तरशसवालमावानिर्णयो नाम द्वितीयः पादः समाप्तः। अथ नृत्याध्याये तृतीयः पादः। . चतुरस्त्रादितालानामेतानि कथिताम्यहम् । प्रस्तारसहितं लक्ष्म तनेदांब पृथग्विधान् ॥१॥ तपोभागदयालापो पुमा पामगणेति च (१)। पश्चकार्यप्रवन्धा च नन्दिकेश्वरकल्पितम् ॥ २॥ शब्दाडम्बरनामाख्यं तालं द्वतचतुष्टयम् । . तयं गुरुस्तिन आडम्बरस्ततो लघुः ॥ ३॥ . न तालं नववादित्रमन्त्यतालेन योचते )। मध्ये मध्ये तथा कुर्यात्तालमात्रं समन्वितम् ॥४॥ सर्वशब्दसमायुक्त अरेख इति कीर्तितः। सतत्सरपनेशेषु (१) प्रसिद्धो नारदेन च ॥५॥ ___ अथ दशविधतालप्रबन्धा उध्यन्ते। गुरुद्वन्द्वं लघुबन्; गुज्रेकसिमके। चतुर्लघुलकारश्च ललुतच चतुर्मुखे ॥६॥ कथयाम्यहम् इति पाठः सात् ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94