Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 67
________________ नृत्याध्याये द्वितीयः पादः । लघुद्वन्दू विरामान्यं ताले निःसास्के भवेत् । दूतद्वन्द्वंदिरामान्य क्रीडाताले प्रकल्पितम्बा ४३ ॥ चन्दनिन्सारुनीताले प्लुतमेवाभिधीयते। सकारो गुरुलचैव त्रिभङ्गिरभिधीयते ॥४४॥ कोकिलप्रियताले स्याक्रमाद्गुरुलघुप्लुताः। ताले निःसारुके शेयो लघुश्चैव विधीयते (1)॥४५॥ श्रीकीर्तिसंज्ञके ताले गुरुवन्द्वं लघुद्यम् । ..... भकारो बिन्दयो गुषोंमध्ये स्थाहिन्दुमालिके ।। ४६ ॥ समताले लघुद्वन्द्वं विरामान्त्यं द्रुतत्रयम् ।....' तो द्रुतौ च लुतस्यान्ते ताले स्यानन्दमाभिधे।।४७॥ किञ्चिद्गुरुर्द्वयोर्मध्ये बिन्दुयुग्मं प्रचक्षते।... उद्बीक्षणे लघुद्धन्दू गुरुरेकस्ततः परम् ॥४८॥ मटिकायां विधातव्यं गुरुबिन्दुः लुतः क्रमात् । विरामादि व्योमयुग्मं लद्वयं च द्विमटिका ॥ ४९ ॥ डिङ्गीकारङ्गणं तस्यास्तस्याः सायोजने तथा । . को बिन्दू लश्च बिन्दू च विशेया वर्णमण्टिका ॥५०॥ लद्वयं विन्दुयुग्मं च गुरुवाभिनन्दके। . विधातव्यान्तरक्रीडा विरामान्त्यं दुतद्वयम् (1) ॥५१॥ समल्लताले द्विलघु विरामान्त्यं द्रुतद्वयम् । द्रुतद्वन्द्वं लघुद्वन्द्वं गुरुद्वन्द्वं च दीपके ॥५२॥ ... लघुप्लुतौ सकारश्च स्यादनङ्गेऽभिधीयते। वेद्रुतौ विरामान्तौ द्वौ पदी विषमदुत्तः । ५३ ॥ नान्दीताले समुद्दिष्टा लघुविन्दुर्लघुर्गुरुः ।.. मुकुन्दसंशिके ताले लघुर्विन्दुर्लधुर्गुरुः ॥५४॥ अन्ये मुकुन्दलघ्वादिषड्विन्दु लचतुष्टयम् । लघुद्वन्द्वं साकारेण कुडकः परिकीर्तितः ॥ ५५ ॥ 'एकेनैव द्रुतेन स्यादेकतालेतिसंज्ञितः । . चतुर्विधान्यकाल पूर्वखण्डसमागमः ॥५६॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94