Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
नृत्याध्याने दिलीका पादः। जनको बजारमा समावर्षमा
तल्लक्षणं दियेऽहं निशानबासी।
.. अथ ताललक्षणमाह । ताले पचरपुटे शेयं गुरुद्वन्द्वं लघुप्लुतम् ॥ १७ ॥ एकसंघरुचैव भवेचाचपुटाभिधे ।। पलगा गलपाश्चैव षपितापुत्रकस्तथा ॥१८॥ मगणः स्यालुतायन्तं ) संपद्वेष्ट्याख्यसंज्ञके। उद(द)हो मगणस्खेक आदितोऽतिलघुः स्मृतः॥१९॥ दर्पणः स्यातदन्; गुरुव प्रकीर्तितः। अष्टगुर्वचर्चयां विरामं च दुतो लघुः॥२०॥ सिंहलीले विपातयं लघ्वाचन्तं द्रुतत्रयम् । . : दुतद्वयं -'कारख कन्द परिकीर्तितः ॥ २१॥ . सिंहविक्रमतालस्तु मगणो लपलो गपी। ... - श्रीरङ्गसंज्ञके ताले सगणो लगपो मतः ॥ २२ ॥.
रतिलीले विधातव्यं लबोर्मध्ये गुरुदयम् । चत्वारो रगताले स्याद्रुतौ(ता)गुरुस्ततः परम् ॥ २३ ॥ परिक्रमे दुतइन्, वगणस्तदनन्तरम् । प्रत्यङ्गसंज्ञके ताले मगणः खाल्लघुदयम् ॥ २४ ॥ लचतुष्कं विरामान्यं गजलीले प्रकीर्तितम् । लघुर्गुरू तवैव विभिने परिकीर्तितः ॥ २५ ॥ . वीरविक्रमताले तु लो दुतौ च गुरुस्तथा। सविरामं लघुन्; ताले स्या सलीलके ॥ २६ ॥ वर्णभिमाभिधे ताले दुतद्वन्द्वं लघुगुरुः। राजचूडामणौ साले दुतो बस दुतो लगा॥ २७ ॥ रङ्गयोतेन तालेम भगणो लसुतावपि ।
गपो द्रुतौ गलोलपत्र राजलाले प्रकीर्तितः ॥२८॥ मत्र आदर्शपुस्खकेऽक्षरमेकं त्रुटितम् ।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94