Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीतमकरन्दे
विलासिनोऽन्तः पुरतो विसारिणः कङ्कणैः कूजित किङ्किणीरवैः । अतिखरूपा बहुवल्गुभाषिणः
स चामराः पार्श्वगता विरञ्जिताः ॥ २३ ॥ डोलचामरकराग्रवर्तिनो
वैरविवेककविवाद्यकारकाः (१) ।
सर्वशस्तदनुरक्षकादयः
पार्श्ववर्त्तिननिरीक्षणोक्तयः (१) ॥ २४ ॥
(अथ) नटविशेषः ।
चतुर्षाभिनयाभिशो नटो भाषाविवेकवित् । नर्तनः सूरिभिः प्रोक्तो मार्गन्नृत्यकृतश्रमः ॥ २५ ॥ अनुभावविभावजानता
रसभावादिकरञ्जकश्रियः ।
नदभावविवेकबन्धनो
रचिताकालविभेददेशिकः ।। २६ ।।
अथ घर्घरिकः ।
बिभ्रन्मुण्डशिखाविलिप्तविभवो भस्माङ्गशारीरको बिभ्रद्धर्घरिकाश्च पेशलकलातालप्रवीणस्तथा ।
पञ्चाङ्गे कुशलो (लः) सभापति
घर्घर्याः पदुदीर्घकाललगमास्तालज्ञकैर्वर्णिताः ॥ २७ ॥
अथ पात्रलक्षणम् ।
समेलनैः सर्वकलासुशोभितैरनेकवस्त्राभरणैरलङ्कृतैः । उपाङ्गतालाङ्गमृदङ्गचातुरैः
समेत्य पात्रा जवनीतटे स्थिताः ॥ २८ ॥
.........
१ अस्मिन् रथोद्धतावृत्तपादे आयगुर्वक्षरस्थाने लघुद्वयप्रयोगात् छन्दोभङ्गः स्फुट: । शेपुस्तके त्रुटितोऽयमंशः ।
२ आद

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94