Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 57
________________ नृत्याध्याये प्रथमः पादः । अथ नृल्पाभ्यायो निरूप्यते । अनाहतील योगिध्येयं मनोहरम् । तद्रूपं च ममस्कृत्य मृत्वाध्यायं करोम्यहम् ॥१॥ - आदौ नाव्यशालालक्षणमाह। षडशीतिहस्तमात्रचतुरस्रसमन्विता । चतुर्विशतिकस्तम्भनामावित्रसमन्विता ॥२॥ नानाविकारसम्पन्नप्राकारा चित्रशोभिता। चतुरशीतिबन्धास लेखनीया मनोहाः॥१॥ रनैरनेकैर्विविधैः पटवन चामरैः।... पताकतोयुता चतुर्दाराविसंयुता ॥४॥ मध्ये तु वेदिका रम्पा चतुर्विशतिहस्तका। कार्या सर्वगुणोपेता नानापरिमलान्विता ॥५॥ . अनेन विधिना कार्या नाव्यशाला मनोहरा । तल्लक्षणं न हि कृतं राज्ञां दोषमवामुयात् ॥६॥ तस्यां मनोहरं रम्यं सिंहासनमनय॑कम् ।। - तदने फलपुष्पाणि स्थापयित्वा विराजितम् ॥७॥ - अथ सभालक्षणम् ।। विद्वत्कविभटगायकसहास्यहासकज्योतिषवैद्यपौराणिकाः। एभिवभियुक्ता या सभा राजसभेति तैरुक्ता ॥८॥. विद्वांसः कवयो महा गायका परिहासकाः । । । इतिहासपुराणज्ञाः सभासप्ताङ्गलक्षणम् ॥९॥ . विद्वलक्षणम् । सभाजयो बादविचारखण्डनाः समस्तशास्त्रार्थविचारवक्षकाः। कृतानुरागा जनरञ्जने रताः अमी बुधाः साधुसभाविभूषणाः ॥१०॥ , मनर्षकम् इति स्यात् । २ इदं पचमार्याच्छन्दोबद्भासते, तथापि तलक्षणानुगमहीनमेव रश्यते।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94