________________
नृत्याध्याये प्रथमः पादः ।
अथ नृल्पाभ्यायो निरूप्यते । अनाहतील योगिध्येयं मनोहरम् । तद्रूपं च ममस्कृत्य मृत्वाध्यायं करोम्यहम् ॥१॥ - आदौ नाव्यशालालक्षणमाह। षडशीतिहस्तमात्रचतुरस्रसमन्विता । चतुर्विशतिकस्तम्भनामावित्रसमन्विता ॥२॥ नानाविकारसम्पन्नप्राकारा चित्रशोभिता। चतुरशीतिबन्धास लेखनीया मनोहाः॥१॥ रनैरनेकैर्विविधैः पटवन चामरैः।... पताकतोयुता चतुर्दाराविसंयुता ॥४॥ मध्ये तु वेदिका रम्पा चतुर्विशतिहस्तका। कार्या सर्वगुणोपेता नानापरिमलान्विता ॥५॥ . अनेन विधिना कार्या नाव्यशाला मनोहरा ।
तल्लक्षणं न हि कृतं राज्ञां दोषमवामुयात् ॥६॥
तस्यां मनोहरं रम्यं सिंहासनमनय॑कम् ।। - तदने फलपुष्पाणि स्थापयित्वा विराजितम् ॥७॥
- अथ सभालक्षणम् ।। विद्वत्कविभटगायकसहास्यहासकज्योतिषवैद्यपौराणिकाः। एभिवभियुक्ता या सभा राजसभेति तैरुक्ता ॥८॥. विद्वांसः कवयो महा गायका परिहासकाः । । । इतिहासपुराणज्ञाः सभासप्ताङ्गलक्षणम् ॥९॥
. विद्वलक्षणम् । सभाजयो बादविचारखण्डनाः
समस्तशास्त्रार्थविचारवक्षकाः। कृतानुरागा जनरञ्जने रताः
अमी बुधाः साधुसभाविभूषणाः ॥१०॥ , मनर्षकम् इति स्यात् । २ इदं पचमार्याच्छन्दोबद्भासते, तथापि तलक्षणानुगमहीनमेव रश्यते।