SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सङ्गीतमकरन्दे आलापा द्विविना शेयाः खरसंयोजने तथा । रामालसिरूपलसी इयं च परिकीर्तितम् ॥५०॥ राणाक्रसितममादि रूपको गीतमुच्यते। खरे रागाः प्रागीयन्ते शुद्धसालासंशिकम् ॥५१॥ यथायुपक्रमेणैव रागः शुद्ध उदाहतः। .. उपक्रम्य यथा रागो मेलमं सममिश्रकम् ॥५२॥ पुनस्तन्मानंगमकं रागराः प्रकीर्तितः।। सहीरागमित्रानो रामः सङ्कीर्ण पुज्यते ॥५३॥ . पाडवोडवसंपूर्ण रामाः स्युतिविधास्तवा. . . ... एकबारविहीमस्तु पाडवः परिकीर्तितः । २४॥ पश्चखरसमायुक्त औडवः परिकीर्तितः। ससखरसमायुक्त सम्पूर्ण इति कथ्यते ॥ ५५॥ एवं विवक्ष्यामि समस्तरागान् . गायेल धीमानधिकम्पनः ।.. .. चित्रेण वा (१) रभसा खरेण येन वा दोषविवर्जितः स्यात् ॥६६॥ पाडवौडवसम्पूर्ण रागा द्वात्रिंशसंमिताः। ...बनम्ताः सन्ति सन्दर्भा नाना देश्यास्तथैव च ॥५७ ॥ मन्द्रमध्यमताराविखरे येत गायक। .. पूर्णाः परशता (१) रामाः पारवा द्विशतास्तथा ॥५८॥ औडाः शतसङ्ख्याध तत ऊवं ग्रयाक्रमम् । एवं विज्ञाय भगवान्नारदो मुनिरब्रवीत् ॥५९॥ ____ इति श्रीनारदकृतौ सङ्गीतमकरन्दे चतुर्थः पादः । - सङ्गीताध्यायः समाप्तः । द्वात्रिंशसंमिताः' इति सात् (१)
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy