SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सङ्गीतमकरन्दे अथ कविलक्षणम् । शुचिर्दक्षः शान्तः सुजनविनतः सूनृततरः amraat विद्वानतिमृदुपदः काव्यचतुरः । रसज्ञो दैवज्ञः सरसहृदयः सत्कुलभवः शुभाकारश्छन्दोगुणगणविवेकी स च कविः ॥ ११ ॥ भटलक्षणम् । अनेकभाषासु विशेषबुद्धयो नृपालवंशावलिकीर्तनक्षमाः । • प्रबन्धविद्यापठने प्रवीणा महीशयोग्या मगधा महीतले ॥ १२ ॥ अथ गायकलक्षणम् । षाडवौडवसम्पूर्ण गायने जनरञ्जकाः । काकुवर्जितशारीरा गायका राजवल्लभाः ॥ १३ ॥ अथ परिहासकलक्षणम् । क्रियाङ्गभाषाङ्गसमस्तवञ्चनालसत्प्रसङ्गात्मिकवक्रयुक्तयः । प्रस्तावहास्योचितवाग्विलासा बुधैः प्रशस्ताः परिहासका (के) गुणाः ॥ १४ ॥ इतिहासज्ञलक्षणम् । पुराणैरवशिष्टायैः व्याख्यानकथने क्षमाः (?) । इतिहासविदः साक्षाद्गीतवाद्यविचक्षणाः ॥ १५ ॥ अथ ज्योतिषलक्षणम् । प्रतिप्रयाणान्बहुजातकादीन् ज्ञेयः सुसिद्धान्तविचारदक्षकः । ग्रहोपरागादिषु शुद्धलक्षणः स पण्डितो देवगुरोः समानः ॥ १३ ॥
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy