SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सङ्गीताध्याये प्रथमः पादः। . जातिभिः श्रुतिमिग्वैव खरा ग्रामत्वमागताः। तत्तथैव भूत्यैष काव्यबन्धप्रतिष्ठिताः ॥ ८६ ।। खराः षडादपस्तत्र ग्रामोद्रो षडमध्यमौ । ..... केचिङ्गान्धारमण्याहुः स तु नेहोपलभ्यते।।८७॥ ससखेसवयोग्रामे चतुश च मूच्छेनाः। ....... तासानेकोनपश्चाशदित्येतत्खरमण्डलम् ॥ ८ ॥ भूलोकाजायते षड्डो भुवर्लोकातु मध्यमः। ... स्वर्गलोकातु गान्धारो नारदस्य मतं यथा ॥८९ ॥ . आया हुत्तस्मन्द्रा स्पाञ्जनी चोसरायता। चतुर्विघशुद्धषड्डौ पश्चमी मत्सरीकृता॥९०॥ .. अजकान्ता तु षष्ठी च ससमी ""रुगता। प्रतिपादितिथिषुः जाता मन्त्रास्तु संयुताः ॥९१ ॥ सनिघपमगरिसा ज्ञातव्याः सस मूछनाः। ... पडप्रामाभिता येता नारदेन विवक्षिताः॥१२॥ - मध्यसंवीरादिखरः। संवीरां हरिणाश्वा च स्यात्कलोपनतायता। शुद्धमध्या तथा चैव माईली पौरली तथा ॥ ९३ ॥ कृष्णप्रतिपदः सप्त तिथीषु ) जनिताः खराः। ताखरा (१) मध्यमग्रामे स्थापिता नारदेन च ॥ ९४ ॥ नन्दा विशाला मुमुखी चिता चित्रावती गुभा। आलापा चेति गान्धारग्रामे स्युः सप्त मूच्छेनाः ।।९५॥ कृष्णाष्टम्यादितिथयः खराः संप्स हितास्तथा।। गान्धारे स्थापितास्तेन नारदेन यथाक्रमम् ॥ ९६ ॥ सप्त खरास्तथा सप्त मूर्च्छना या प्रकीर्तिताः। तानाचतुरशीतिस्तु ता एतस्मिन्निरूपिताः ॥ ९७ ॥ '.. खरायो प्रामाश्चतुर्दश' इति शुद्धः पाठः स्यात् । २ चतुर्थी शुद्धषड्जा च पच इति भरतनाट्यशास्त्रस्थः पाठः। ३ °अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुगता° इति भ. ना. पाठः।
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy