________________
- सङ्गीतमकरन्दे . . . यस्यां यावन्ति यौ मध्ये तस्येमौ ग्रामयोः क्रमात् । मूर्छनास्ताववित्येवं भरतेन च पर्चिताः ॥७४॥ प्रथमादिसरारम्भादेकैका सप्तधा भवेत्। तांस्तानुचारयेवन्त्यान् पूर्वाधारयेत्कमात् ॥७॥ शुलयोऽथ खरा ग्रामौ मूर्छनास्तानसंयुताः। तानानि (१) वृत्तयश्चैव पुष्पसाधारणे तथा ॥ ७६ ॥ जातयौष वर्णाश नानालङ्कारभूषिताः। एतत्खरगतोदेशः सोपेणार्थनिर्णयः ॥ ७७॥ .' अथ षड्जादिखरेषु श्रुतयो वक्ष्यन्ते। .. शिक्षा प्रभावती कान्ता सुप्रभा व मनोहरा। साधयमित श्रुतिः (१) षड्ने प्रजापतिमुखोदताः ॥७८॥ शिला दीतिमती चैध उग्रा चानिसमुदा।. श्रुतयः साधयन्त्येनमृषभ नामलः खरम् ॥७९॥ हादी व निर्विरी चैव श्रुती व्याहृतिसम्भवे। गान्धारं च साधयत) यथार्थे गुणसंश्रये ॥८॥ दिरा सर्पसहा शान्तिर्विभूतिस्तदनन्तरम् । मध्यमं साधयन्त्येताः श्रुतयः पृथिवीमवाः ॥१॥ मालिनी चपला वाला सर्वरना प्रभावती। श्रुतयः सोमपुत्रस्तु साधयिष्यन्ति पञ्चमम् ॥ ८२ ॥ शान्ता विकलिनी चैव हृदयोन्मलिनी तथा । धैवतं साधयन्त्येता यक्षराजविनिर्मिताः ॥ ४३ ॥ विसारिणी प्रसूना च निषादेन समुत्थितम् । श्रुतिः साधयते नित्यं यमराजमुखोदवा ॥ ४॥ चतुश्चतुश्चतुश्चैव षड्जमध्यमपश्चमाः। . द्वे द्वे निषादगान्धारौ प्रिस्त्रि ऋषभधैवतौ ॥ ८५॥
१०चैव एप्रा० इति आदर्शपुस्तकेऽशुद्धः पाठो वर्तते ।