SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सङ्गीताध्याये प्रथमः पादः। ग म प ध नि स रि। षड्नः प्राधान्यमाद्यवादमात्यादिगतस्तथा (१)। ग्रामः स्यादथ लोपस्वान्मध्यमस्तु पुरःसरः ॥ ६ ॥ क्रमालामत्रये देवा ब्रह्मविष्णुमहेश्वराः। हेमन्तग्रीष्मवर्षासु ज्ञातव्यास्तु यथाक्रमम् ॥ ६४॥ पूर्वाहकाले मध्याहे अपराहे नयादिभिः। षड्गादिमध्यगान्धारा: भूयेतेश्वर्यसन्ततिः१ ॥६५॥ . क्रमावराणां ससानामारोहण्यावरोहणम् । मूर्छनेत्युच्यते ग्रामदये ताः सस सस च ॥६६॥ षड्गग्रामे तु करमम् मन्दोपिरटनीयता (१)। शुद्धषड्डा मत्सरीकृवश्वक्रान्ताभिरुङ्गता ॥ १७ ॥ . .. ताः शुद्धमध्यमार्गेण सत पारं च हृष्यकाः। .. मध्यमस्थानषड्डेन मूर्च्छनारभ्यते क्रमात् ॥१८॥ अधास्थाननिषादायैः षड्ः स्यान्मूर्च्छनाक्रमात् । मध्यमध्यममारभ्य संघीरी मूच्र्छना भवेत् ॥ ६९ ॥ षड्जस्थानपदोधस्थखरादारभ्यते क्रमात् । षड्जस्थानस्थितैराद्यैरथान्याद्याः परे विदुः (१)॥ ७० ॥ हरिणाश्वादिरागाचैर्मध्यमस्थानसंज्ञितः। षड्गादीन्मध्यमाद्रींच ततोद्धः सः खरः क्रमात् ॥७१ ॥ चतुर्षो ताः पृथक् शुद्धाः काकलीकलितास्तथा। . सान्तराः सवयोपेताः षट्पञ्चाशदुदीरिताः॥७२॥ श्रुतिद्वयं चेत् षस्य निषादः संश्रयेदसौ। - सा काकली मध्यमस्य गान्धारस्त्वन्तरः स्वरः ॥७३॥ १ संगीतरनाकरेऽस्य श्लोकस्य. पाठो दृश्यते यथा--. 'षडुजः प्रधान आयत्वादमाख्याधिक्यतस्तथा । - प्रामे स्यादविलोपित्वान्मध्यमस्तु पुरःसरः ॥' सं.र.पू. ४६. .. २ °सु गातव्या इति संगीतरत्नाकरे पृ.४६ । ३ 'षड्डे तूत्तरमन्द्रादी रजनी चोत्तरायता' इति. शुद्धः पाठः स्यात् ।
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy