Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 54
________________ सङ्गीतमकरन्दे । रोषद्वेषपरित्यागी (गः) साधुत्वमुचितज्ञता। ' अनुतोक्तिसंबडो नूनधातुविनिर्मकः ॥२७॥ . परचित्तपरिज्ञानं प्रवन्धेषु प्रगल्भता।... द्रुतगीतविनिर्माणं पदान्तरविदग्धता ॥२८॥ त्रिस्थानगमकप्रौढो विविधालसिनैपुणः (१)। अवधानगुणैरेमिः परो वाग्गेयकारकः ॥ २९ ॥ विधानोऽधिकं वे मातृमन्दलमध्यमः। धार्नुमातृपदमौटा प्रबन्धेष्वपि मध्यमः॥ ३०॥ ... रम्यमातुविनिर्माता अषमो मन्दधातुकृत... वरो यस्तु कविवर्णकविर्मध्यम उच्यते ॥३१॥ फूटकारोऽन्यकारस्तु माधुकारः प्रकीर्तितः। मार्ग देश्यं च यो वेत्ति स गन्धर्वोऽभिधीयते ॥३२॥ यो वेत्ति केवलं मार्ग खरादिः स निगद्यते। हृयशब्दः सुशारीरो ग्रहमोक्षविचक्षणः ॥ ३३ ॥ रागरागानभाषाङ्गक्रियाङ्गोपाङ्गकोविदः।। प्रवन्धगाननिष्णातो विविधालप्तितत्ववित् ॥ ३४॥ सर्वस्थानादिगमकेष्वनायासलसद्गतिः। आयत्सकण्ठस्तालज्ञः सावधानी जितश्रमः ॥ ३५ ॥ शुद्धस्थानलयाभिज्ञः सर्वकाकुविशेषवित्। अपारस्थायिसञ्चारः सर्वदोषविवर्जितः ॥ ३६॥ क्रियापरोचितालापः सुखरो धारणान्वितः। स्फूर्जनिश्चजनो हारीरहकृद्वचनोवरः (१)॥ ३७॥ १ 'रागद्वेषपरित्यागः साधुत्वमुचितज्ञता' इति सङ्गीतरनाकरे (पृ. २४४)। २ 'अनुच्छिष्टोक्तिनिर्बन्धो नूनधातुविनिर्मितिः' इति सङ्गीतेरनाकरे। ३ 'त्रिस्थानगमकप्रौनिर्विविधालप्तिनैपुणम्' इति सङ्गीतरनाकरे। ४ गुणैरेभिर्वरो वाग्गेय इति सङ्गीतरत्नाकरस्मः पाठः। ५ षिकं धातुं मातुमन्दस्तु मध्यमः' इति सङ्गीतरत्नाकरगतः पाठः। ६ °धातुमातुविदप्रौढः प्रब इति सङ्गीतरमाकरे। . 'कुष्टिकारोऽन्यधातौ तु मातुकारः प्रकीर्तितः' इति सङ्गीतरनाकरे। ८ 'स्फूर्जनिर्जवनो हारिरहःकृद्भजनोद्धरः' इति सङ्गीतरत्नाकरे।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94