Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीतमकरन्दे : ' तत्वरूपं समानादि चालापं स्वरगर्भजम् । ..
प्रकृतिशमलं ब्रम वीणारूपं तदुच्यते ॥३॥ तचैतन्यं समाश्रित्य व्यवहारस्तु मिला। तदेव वीणाशवलं नारदाय ददौ समू॥४॥ वीणादेहं प्रवक्ष्यामि तदङ्गानि यथाक्रमम् । शिरांसि त्रीणि देहस्य ग्रामत्रयमुवाहतम् ॥५॥ मन्द्रमध्यमताराख्यमुखानि चीणि कथ्यते (१)। ... सानुपादाय चत्वारो गीतजिहा प्रकीर्तिता॥६॥ वादी स्वराणां राजा स्यान्मश्री संवादिरुच्यते। खरो विवादी वैरी स्वादनुवादी च भृत्यवत् ॥७॥ तेषां मार्गास्तु चत्वारः मुषिरं घनतन्तुवत् । ... देशी शुद्धमृदङ्गाद्या उपागा अङ्गमार्गकाः॥८॥.... संसखराणि नेत्राणि गीतदेहस्य सस वै। प्राविंशतयो जाता नारदेन विवक्षिताः ॥९॥ षड्नमध्यमपञ्चैते (1) चत्वारः श्रुतयो मताः। , निषादगान्धारौ द्वे द्वे त्रिस्त्रि ऋषभधैवतौ ॥१०॥ रागालतिरूपलप्ती हस्तौ द्वौ कथितौ मतो। दारुद्वयमलाबूश्च तत्री चत्वार एव च ॥११॥ चन्दनं ब्रह्मजातिश्च दारुः क्षत्रियजातिकः । अलावूवैश्यजाति तश्री शुद्रमवामुयात् ॥ १२॥ षाडवौडवसम्पूर्ण रागाचास्त्रय ईरिताः। ब्रह्मा पाडवरागः स्यादुद्रः श्वेतौडक स्मृतः॥ १३॥ सम्पूर्णो विष्णुरूपश्च नीलवर्ण इति क्रमात्। अनन्ताः सन्ति सन्दर्भा रागाः सम्तामसंज्ञकाः ॥१४॥ स्थायी सश्चारिणी चैव तथासंहतिसंहती। ... प्रसन्नादिः प्रसन्नान्तः प्रसन्नायन्त एवम् ॥ १५ ॥ ....

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94